Śrīkoṣa
Chapter 30

Verse 30.75

अन्तः करणवृत्त्या या तेषामात्मैकता मता।
ज्ञानयोगः स उद्दिष्टः कर्मयोगः क्रियात्मकः॥ 30.75 ॥