Śrīkoṣa
Chapter 30

Verse 30.76

इष्ट्वाऽऽदौ कर्मयोगेन ज्ञानयोगेन तं यजेत्।
कायिकैर्वाचिकैश्चैव मानसैश्च पुनः क्रमात्॥ 30.76 ॥