Śrīkoṣa
Chapter 30

Verse 30.86

यः पठेच्छृणुयान्नित्यं श्रावयेद् वा समाहितः।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते॥ 30.86 ॥