Śrīkoṣa
Chapter 5

Verse 5.2

विविक्ते सुसमे देशे शुचौ स्निग्धे मनोरमे।
पुष्पप्रकरसंकीर्णे मन्त्रोद्धारं समाचरेत्॥ 5.2 ॥