Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 5
Verse 5.5
Previous
Next
Original
आदिपङ्कौ द्विशो वर्गं वर्गशोऽन्यत्र चान्ततः।
नादात् सर्वगतादष्टवर्गोत्पत्तिमनुस्मरेत्॥ 5.5 ॥
Previous Verse
Next Verse