Śrīkoṣa
Chapter 5

Verse 5.8

हंसाख्योऽस्मादृकारोऽत ऋकारश्चानिरुद्धकः।
लृकारो महदाख्योऽज लॄकारश्च ततोऽजनि॥ 5.8 ॥