Śrīkoṣa
Chapter 5

Verse 5.26

हृद्बीजं मूलमङ्गानि द्विचतुष्षष्ठयोगतः।
नेत्रान्तानि षडप्याहुर्द्वादशान्त्यचतुर्दशैः॥ 5.26 ॥