Śrīkoṣa
Chapter 5

Verse 5.35

आवाहने विसर्गे च योज्याः पञ्च क्रमोत्क्रमात्।
प्रोक्षणे शान्तिहोमे च द्रव्यशुद्धौ च कीर्तिताः॥ 5.35 ॥