Śrīkoṣa
Chapter 5

Verse 5.39

कालबीजमनन्तस्य दीर्घैरङ्गानि तस्य षट्।
अक्षबीजं तु वर्णान्त्यं चक्रमण्डलकल्पने॥ 5.39 ॥