Śrīkoṣa
Chapter 1

Verse 1.30

ततः स्मृतागतं देवमष्टबाहुमधोक्षजम्।
पूर्ववत् प्रणिपत्याहं व्यज्ञापयमिदं पुनः॥ 1.30 ॥