Śrīkoṣa
Chapter 5

Verse 5.44

सकारश्च षकारश्च नेम्योरन्तर्बहिष्ठयोः।
प्रकृत्यादीनि तत्त्वानि योज्यानीह पृथक् क्रमात्॥ 5.44 ॥