Śrīkoṣa
Chapter 5

Verse 5.49

उपचारे च योक्तव्या पक्वे पूर्णाहुतौ च सा।
सहस्रारेति संकीर्त्य हुंकारं फट् च योजयेत्॥ 5.49 ॥