Śrīkoṣa
Chapter 5

Verse 5.72

आकर्षे च वशीकारे विशेषोऽयमिहोदितः।
विसंज्ञं विह्वलं साध्यमायान्तं चिन्तयेदलम्॥ 5.72 ॥