Śrīkoṣa
Chapter 6

Verse 6.12

ध्यात्वा ज्योतिर्मयं विष्णुं मण्डलस्थं जलार्घ्यदः।
स्थित्वाऽष्टोत्तरजप्तेन मूलमन्त्रशतेन तु॥ 6.12 ॥