Śrīkoṣa
Chapter 1

Verse 1.35

बीजाबीजसबीजार्चाविधानादिसमन्विताम्।
ततो नष्टः क्षणान्मोहः कामेषूपरता स्पृहा॥ 1.35 ॥