Śrīkoṣa
Chapter 6

Verse 6.16

त्रिः पिबेदं ब्रह्मतीर्थेन द्विरून्मृज्य मुखं पुनः।
वामहस्तं च पादौ च प्रोक्ष्याङ्गानि पुनः स्पृशेत्॥ 6.16 ॥