Śrīkoṣa
Chapter 6

Verse 6.17

वेदास्त्रयस्त्रिभिः पानैः पितरश्च पितामहाः।
क्रमशस्तृप्तिमायान्ति तथैव प्रपितामहाः॥ 6.17 ॥