Śrīkoṣa
Chapter 6

Verse 6.21

महाविष्णुः सदा विष्णुश्चतुर्भिर्हृदि केऽखिलैः।
एतदाचमनं प्रोक्तं दीक्षितस्य विसेषतः॥ 6.21 ॥