Śrīkoṣa
Chapter 6

Verse 6.32

अङ्गानि च तयोर्न्यस्य सर्वाङ्गे व्यापकं न्यसेत्।
प्रथमं मूर्न्धि विन्यस्य ललाटे च द्वितीयकम्॥ 6.32 ॥