Śrīkoṣa
Chapter 1

Verse 1.37

दिव्यतूर्यरवो जज्ञे पुष्पवृष्टिश्च शोभना।
समन्तात् सुखसंस्पर्शः सुगन्धिश्च समीरणः॥ 1.37 ॥