Śrīkoṣa
Chapter 6

Verse 6.35

शयिते संहृतिन्यासं पादादि प्रतिलोमतः।
स्थितिन्यासो गृहस्थस्य सृष्ट्याख्यो ब्रह्मचारिणः॥ 6.35 ॥