Śrīkoṣa
Chapter 6

Verse 6.36

मुमुक्षोः संहृतिन्यास एवं न्यासस्रिधा स्मृतः।
एवं न्यासविधिं कृत्वा ताराद्यन्तैः षडक्षरैः॥ 6.36 ॥