Śrīkoṣa
Chapter 6

Verse 6.40

फट्कारान्तेन मेधावी ततः पीठं प्रकल्पयेत्।
मण्डले स्थण्डिलेऽर्चायां पूजयेद्‌धृदि वा बुधः॥ 6.40 ॥