Śrīkoṣa
Chapter 6

Verse 6.42

त्रिगुणाकलितं मायाविद्यासितसितास्तरम्।
विपुलं स्थण्डिलेभ्यर्च्य गन्धपुष्पैर्यथाक्रमम्॥ 6.42 ॥