Śrīkoṣa
Chapter 6

Verse 6.45

प्रह्वी सत्या तथेशा च केसरेष्वष्ट शक्तयः।
मध्यतोऽनुग्रहा चान्ते पूज्याः सर्वार्थसिद्धये॥ 6.45 ॥