Śrīkoṣa
Chapter 6

Verse 6.49

पूर्वेण हृदयं न्यस्य दक्षिणेन शिरस्तथा।
पश्चिमेन शिखां चैव कवचं चोत्तरेण तु॥ 6.49 ॥