Śrīkoṣa
Chapter 6

Verse 6.51

तद्बहिः शङ्खचक्राब्जगदा दिक्षु निवेशयेत्।
कोणेषु च ततः शार्ङ्गखेटखङ्गशरान् न्यसेत्॥ 6.51 ॥