Śrīkoṣa
Chapter 6

Verse 6.52

इन्द्रमग्निं यमं चैव निर्ऋतिं वरुणं तथा।
वायुं सोमं तथेशानं स्वासु दिक्षु क्रमान्न्यसेत्॥ 6.52 ॥