Śrīkoṣa
Chapter 6

Verse 6.53

वज्रं शक्तिं च दण्डं च खड्गं पाशं ध्वजं तथा।
गदां त्रिशूलं च बहिस्तेषामस्त्राणि कल्पयेत्॥ 6.53 ॥