Śrīkoṣa
Chapter 1

Verse 1.4

तेजसोऽत्युज्ज्वलस्यास्य श्लाघनीयः समुद्भवः।
कुतोऽत्रागाः किमर्थं वा कतमे जन्म वा कुले॥ 1.4 ॥