Śrīkoṣa
Chapter 6

Verse 6.69

शुक्लवर्णं तथा शङ्खं चक्रमग्निसमप्रभम्।
गदां चैव हरिद्राभां सुवर्णाभं तु पङ्कजम्॥ 6.69 ॥