Śrīkoṣa
Chapter 7

Verse 7.11

सप्तजन्मकृतं पापं यच्च पातकपञ्चकम्।
मुद्रापञ्चकविज्ञानान्नश्यत्येव न संशयः॥ 7.11 ॥