Śrīkoṣa
Chapter 7

Verse 7.23

कृत्वाऽङ्गुष्ठौ समावूर्ध्वं बध्वा हस्तौ परस्परम्।
योगसम्पुटमुद्रेयं ध्याने सर्वत्र युज्यते॥ 7.23 ॥