Śrīkoṣa
Chapter 1

Verse 1.44

त्वं तु भक्तो विनीतश्च श्रोतव्यं चैव तेऽखिलम्।
अशक्याऽल्पेन कालेन सा श्रोतुं विष्णुसंहिता॥ 1.44 ॥