Śrīkoṣa
Chapter 7

Verse 7.29

तिस्रस्तु दक्षिणस्यान्या बध्नीयुर्मुष्टिमूर्ध्वतः।
शङ्खमुद्रेयमुद्दिष्टा द्रव्याणां स्थापने परा॥ 7.29 ॥