Śrīkoṣa
Chapter 7

Verse 7.30

धनुषस्तु धनुर्मुष्टिः शरमुष्टिः शरस्य च।
खङ्गस्य कोशविश्लेषो मुद्रा खेटस्य मण्डलम्॥ 7.30 ॥