Śrīkoṣa
Chapter 7

Verse 7.32

मध्यमानामिके युक्ते चालयेत् पक्षयुग्मवत्।
बद्धा गरुडमुद्रेयं वाहनादौ बलावहा॥ 7.32 ॥