Śrīkoṣa
Chapter 7

Verse 7.36

मुञ्चेद् वामकनिष्ठादिक्रमान्मूर्तिचतुष्टये।
किञ्चिदाकुञ्चिताग्रास्तु योजयित्वाऽङ्गुलीः शनैः॥ 7.36 ॥