Śrīkoṣa
Chapter 7

Verse 7.37

तर्जन्यौ मध्यमापृष्ठे योजयित्वा विचक्षणः।
अङ्गुष्ठाभ्यां लिखेदन्तः शक्तीनां योनिसंज्ञिता॥ 7.37 ॥