Śrīkoṣa
Chapter 7

Verse 7.44

इत्येवं सर्वमुद्राणां मुद्रात्वं तान्त्रिका विदुः।
पटान्ते बन्धयेन्मुद्रा नचापि कथयेद् बुधः॥ 7.44 ॥