Śrīkoṣa
Chapter 7

Verse 7.47

अच्युतस्यापि पूजायामज्ञानां कल्पयेदिमाः।
अलाभे सर्वमुद्राणामञ्जलिर्हिदि मूर्ध्नि वा॥ 7.47 ॥