Śrīkoṣa
Chapter 7

Verse 7.49

पूर्वं कृत्वा करन्यासं मुद्राबन्धः शुभो भवेत्।
अन्यथा विफलाः सर्वा भविष्यन्ति न संशयः॥ 7.49 ॥