Śrīkoṣa
Chapter 7

Verse 7.51

गुप्तं मुद्रागणं यस्तु यथाकालं प्रदर्शयेत्।
कामाः सर्वेऽस्य सिध्यन्ति प्रीयन्ते चास्य देवताः॥ 7.51 ॥