Śrīkoṣa
Chapter 7

Verse 7.58

एवं चतुर्विधा मुद्रा गोप्या यत्नेन सर्वदा।
प्रयोज्याश्च यथाकालं साधकैः सिद्धिकाङ्क्षिभिः॥ 7.58 ॥