Śrīkoṣa
Chapter 8

Verse 8.2

द्विहस्तमेकहस्तं वा चतुरश्रं त्रिमेखलम्।
द्विमेखलं वा कुण्डं स्यादेकमेखलमेव वा॥ 8.2 ॥