Śrīkoṣa
Chapter 8

Verse 8.5

द्विगुणे द्विगुणा ज्ञेया योनिः पश्चिमतो भवेत्।
चतुर्दशाङुला पश्चात् तन्नालं चतुरङ्गुलम्॥ 8.5 ॥