Śrīkoṣa
Chapter 8

Verse 8.7

प्राजापत्या गजोष्ठाग्रा योनिरन्या तु वैष्णवी।
कुण्डस्था वैष्णवी शक्तिः प्रकृतिस्त्रिगुणात्मिका॥ 8.7 ॥