Śrīkoṣa
Chapter 1

Verse 1.48

प्रतिष्ठापञ्चकं चैव बिम्बशुद्धिक्रमस्तथा।
अधिवासः प्रतिष्ठा च प्रतिष्ठानन्तरक्रिया॥ 1.48 ॥