Śrīkoṣa
Chapter 8

Verse 8.8

सा योनिः सर्वभूतानां सिद्धीनां च विशेषतः।
प्राच्यां शिरः समाख्यातं बाहू दक्षिणसौम्ययोः॥ 8.8 ॥