Śrīkoṣa
Chapter 8

Verse 8.9

उदरं कुण्डमित्युक्तं योनिः पादौ च पश्चिमे।
पदान्येकोनपञ्चाशत् कुण्डे सप्तविभाजिते॥ 8.9 ॥